Bhagavadgita !

Chapter 13 - Slokas

Kshetra Kshetrajnya Vibhaaga Yoga !

|| om tat sat||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

śrīmadbhagavadgīta
kṣētra kṣētrajña vibhāga yōgaḥ
trayōdaśō'dhyāyaḥ

arjuna uvāca:
prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajña mēva ca|
ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava||1||

śrībhagavānuvāca:

idaṁ śarīraṁ kauntēya kṣētramityabhidīyatē|
ētadyōvētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ ||2||

kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata|
kṣētra kṣētrajñayōr jñānaṁ yattat jñānaṁ mataṁ mama||3||

tat kṣētraṁ yacca yādr̥kca yadvikāri yataśca yat|
sa ca yō yatprabhāvaśca tatsamāsēna mē śruṇu||4||

r̥ṣibhirbhahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ||5||

mahābhūtānyahaṅkārō buddhiravyaktamēva ca |
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ||6||

icchādvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ|
ētat kṣētraṁ samāsēna savikāra mudāhr̥tam||7||

amānitvaṁ adambhitvaṁ ahiṁsā kṣāntirārjavam|
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ||8||

indriyārthēṣu vairāgyaṁ anahaṁkāra ēva ca|
janmamr̥tyu jarāvyādhi duḥkhadōṣānudarśanam||9||

asakti ranabhiṣvaṅgaḥ putrgaḥ dāragr̥hādiṣu|
nityaṁ ca samacittatva miṣṭāniṣṭōpapattiṣu||10||

mayi cānanyayōgēna bhaktiravyabhicāriṇī|
viviktadēśa sēvitvamaratirjanasaṁsadi||11||

adhyātma jñāna nityatvaṁ tattvajñānārthadarśanam|
ētat jñānamiti prōktaṁ ajñānaṁ yadatō'nyathā||12||

jñēyaṁ yattatpravakṣyāmi yat jñātvā'mr̥tamaśnutē|
anādimatparamaṁ brahma na sattannāsaducyatē||13||

sarvataḥ pāṇipādaṁ tatsarvatō'kṣi śirōmukham|
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati||14||

sarvēndriya guṇābhāsaṁ sarvēndriyavivarjitam|
asaktaṁ sarvabhr̥cchaiva nirguṇaṁ guṇabhōktr̥ ca||15||

bahirantaśca bhūtānāṁ acaraṁ caramēvaca|
sūkṣmatvāt avijñēyaṁ dūrasthaṁ cāntikēca tat ||16||

avibhaktaṁ ca bhūtēṣu vibhaktamiva sthitam|
bhūtabhartr̥ca tat jñēyaṁ grasiṣṇu prabhaviṣṇu ca||17||

jyōtiṣāmapi tajjyōtiḥ tamasaḥ paramucyatē|
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam||18||

iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ|
madbhakta ētadvijñāya madbhāvāyōpapadyatē||19||

prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi|
vikārāṁśca guṇāṁścaiva viddhi prakr̥ti saṁbhavān||20||

kāryakāraṇa kartr̥tvē hētuḥ prakr̥ti rucyatē|
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē||21||

puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijān guṇān|
kāraṇaṁ guṇasaṅgō'sya sadasadyōnijanmasu||22||

upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ|
paramātmēti cāpyuktō dēhē'smin puruṣaḥ paraḥ||23||

ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha|
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē||24||

dhyānēnātmani paśyanti kēcidātmānamātmanā|
anyē sāṁkhyēna yōgēna karmayōgēna cāparē||25||

anyē tvēva majānantaḥ śrutvā'nyēbhya upāsatē|
tē'pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇaḥ||26||

yāvatsaṁjāyatē kiṁcit satvaṁ sthāvarajaṅgamam|
kṣētra kṣētrajña saṁyōgāt tadviddhi bhatarṣabha||27||

samaṁ sarvēṣu bhūtēṣu tiṣṭhantaṁ paramēśvaram|
vinaśyatsvavinaśyantam yaḥ paśyati sa paśyati||28||

samaṁ paśyan hi sarvatra samavasthita mīśvaram|
na hinastyātmanā''tmānaṁ tatō yāti parāṁgatim||29||

prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ|
yaḥ paśyati tathā''tmānaṁ akartāraṁ sa paśyati||30||

yathābhūtapr̥thakbhāvam ēkasthamanupaśyati|
tata ēva ca vistāraṁ brahma saṁpadyatē tadā||31||

anāditvānnirguṇatvāt paramātmāya mavyayaḥ|
śarīrasthō'pi kauntēya na karōti nalipyatē||32||

yathā sarvagataṁ saukṣmyādākāśaṁ nōpalipyatē|
sarvatrāvasthitō dēhē tathā''tmā nōpalipyatē||33||

yathā prakāśayatyēkaḥ kr̥tsnaṁ lōkamimaṁ raviḥ|
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata||34||

kṣētra kṣētrajñayōrēvaṁ antaraṁ jñānacakṣuṣā|
bhūtaprakr̥ti mōkṣaṁ ca yē viduryānti tē param||35||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē kṣētra kṣētrajña vibhāga yōgōnāma
trayōdaśōsdhyāyaḥ
ōṁ tat sat